Header Ads

ad

Siddha Lakshmi Stotram


सिद्ध-लक्ष्मी-स्तोत्र 

ॐ-कारं लक्ष्मी-रुपं तु, विष्णुं हृदयमव्ययं। विष्णुमानन्दमव्यक्तं, ह्रीं-कारं बीज-रुपिणिम्।। 
क्लीं अमृतानन्दिनीं भद्रां, सत्यानन्द-दायिनीं। श्री दैत्य-शमनीं शक्तीं, मालिनीं शत्रु-मर्दिनीम्।। 
तेज-प्रकाशिनीं देवी, वरदां, शुभ-कारिणीम्, ब्राह्मी च वैष्णवीं रौद्रीं, कालिका-रुप-शोभिनीम्।। 
अ-कारे लक्ष्मी-रुपं तू, उ-कारे विष्णुमव्ययम्, म-कारः पुरुषोऽव्यक्तो, देवी-प्रणव उच्यते। 
सूर्य-कोटी-प्रतीकाशं, चन्द्र-कोटि-सम-प्रभम्, तन्मध्ये निकरं सूक्षमं, ब्रह्म-रुपं व्यवस्थितम्। 
ॐ-कारं परमानन्दं सदैव सुख-सुन्दरीं, सिद्ध-लक्ष्मि! मोक्ष-लक्ष्मि! आद्य-लक्ष्मि नमोऽस्तु ते। 
सर्व-मंगल-मांगल्ये शिवे! सर्वार्थ-साधिके! शरण्ये त्रयम्बके गौरि, नारायणि! नमोऽस्तु ते। 
प्रथमं त्र्यम्बका गौरी, द्वितीयं वैष्णवी तथा। तृतीयं कमला प्रोक्ता, चतुर्थं सुन्दरी तथा। 
पञ्चमं विष्णु-शक्तिश्च, षष्ठं कात्यायनी तथा। वाराही सप्तमं चैव, ह्यष्टमं हरि-वल्लभा। 
नवमी खडिगनी प्रोक्ता, दशमं चैव देविका। एकादशं सिद्ध-लक्ष्मीर्द्वादशं हंस-वाहिनी। 
एतत् स्तोत्र-वरं देव्या, ये पठन्ति सदा नराः। सर्वोपद्भ्यो विमुच्यन्ते, नात्र कार्या विचारणा,। 
एक-मासं द्वि-मासं च, त्रि-मासं माश्चतुष्टयं। पञ्चमासं च षष्मासं, त्रिकालं यः सदा पठेत्। 
ब्राह्मणः क्लेशितो दुःखी, दारिद्रयामय-पीड़ितः। जन्मान्तर-सहस्रोत्थैर्मुच्यते सर्व-किल्वषैः। 
दरिद्रो लभते लक्ष्मीमपुत्रः पुत्र-वान् भवेत्। धन्यो यशस्वी शत्रुघ्नो, वह्नि-चौर-भयेषु च। 
शाकिनी-भूत-वेताल-सर्प-व्याघ्र-निपातते। राज-द्वारे सभा-स्थाने, कारा-गृह-निबन्धने। 
ईश्वरेण कृतं स्तोत्रं, प्राणिनां हित-कारकम्। स्तुवन्तु ब्राह्मणा नित्यं, दारिद्रयं न च बाधते। 
सर्व-पाप-हरा लक्ष्मीः सर्व-सिद्धि-प्रदायिनी। 

।।इति श्री ब्रह्म-पुराणे श्रीसिद्ध-लक्ष्मी-स्तोत्र।।

No comments

अगर आप अपनी समस्या की शीघ्र समाधान चाहते हैं तो ईमेल ही करें!!